2012年6月26日

業故婆羅門



業故婆羅門,業故剎帝利,
依業故吠舍,業故首陀羅。

kammuṇā bambhaṇo hoi | kammuṇā hoi khattio /
vaiso kammuṇā hoi | suddo havai kammuṇā || (Utt. 25: 33)

--

不以所生故,名為領群特。
不以所生故,名為婆羅門,
業故領群特,業故婆羅門。(雜阿含102經)

種姓不是婆羅門,種姓不是旃陀羅,
淨業得作婆羅門,惡行得為旃陀羅。(別譯雜阿含268經)

Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo;
Kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo. (Sn. 650)

非蔟結髮,名為梵志;
誠行法行,清白則賢。(T04n0210_p0572c09-10

Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;
Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo. (Dhp. 393)

na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca || (Udv. 33: 7)

沒有留言: