2012年6月19日

可動、不可動(tasa / thāvarā)




  稍早查資料時瞥見的兩個詞吸引了我的注意,在巴利本《法句經》第二十六婆羅門品中有這麼一偈:

Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.  (Dhp. 405; cf.: Sn. 629)

  對應的梵本Udānavarga作:

nikṣiptadaṇḍaṃ bhūteṣu traseṣu thāvareṣu ca |
yo na hanti hi bhūtāni bravīmi brāhmaṇaṃ hi tam || (Udv. 33: 36)

  三國吳僧維祇難等人譯出的《法句經》作:

棄放活生,無賊害心,
無所嬈惱,是謂梵志。 (T04n0210_p0572c24-5)

  早年了參法師譯作:

一切強弱有情中,彼人盡棄於刀杖,
不自殺不教他殺──我稱彼為婆羅門。

  以往在閱讀中文譯本,其實不會覺得「一切強弱有情中」的翻譯有何問題,但是巴利本原文的用字是「bhūtesu tasesu thāvaresu」,比對可知了參法師將「tasesu thāvaresu」譯作了「強弱」,然此二字的原意似乎單純指「可動的、不可動的(眾生)」,「強弱」二字似乎是對原文的過度延伸了。

  除了譯者將原有意思延伸之外,「可動的、不可動的(眾生)」這一概念的使用,在耆那教也是很常遇到的,如Uttarajjhāyā第25經就有類似的偈子:

tasapāṇe viyāṇettā | saṃgaheṇa ya thāvare /
jo na hiṃsai tiviheṇa | taṃ vayaṃ būma māhaṇaṃ || (Utt. 25: 23)

  由相對應的《經集》大品第九婆私吒經的前後文來看,這類宣說「真正的婆羅門(taṃ vayaṃ būma māhaṇaṃ)」的經典除了根本五戒的教導之外,也有幾分苦行思想的遺痕,如《經集》大品第九婆私吒經結尾:

Tapena brahmacariyena, saṃyamena damena ca;
Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ. (Sn. 655)

--

1 則留言:

台語與佛典 提到...

http://yifertw.blogspot.tw/2012/06/405.html