2015年7月31日

文殊五字咒?!



  阿羅婆遮那(Arapacana)有點類似佛教版字母教學,只是每個字母套上的是佛教版的專有名詞,英文字母教學的「A for Apple, B for Bee」到了佛教字母教學就變成「阿(a)字門,一切法初不生(anutpanna)故;羅(ra)字門,一切法離垢(raja)故」,每個單字的背後其實都有一套深厚的佛教哲理,然當這樣的字母教學被簡化為咒語之後,各種持咒萬能論的說法出現了,人們只知道念咒消業障、神功護體、刀槍不入等等,而原本重智的佛教也自此轉為反智甚至障智的宗教,真可謂嗚呼哀哉啊……

  話說不知道有沒有唱英文字母歌會聖靈充滿之類的八卦?!

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta dhāraṇīmukhāni, yad utākṣaranayasamatākṣaramukham akṣarapraveśaḥ, katamo 'kṣaranayasamatā akṣaramukham akṣarapraveśaḥ?
akāro mukhaḥ sarvadharmāṇām ādyanutpannatvāt,
repho mukhaḥ sarvadharmāṇāṃ rajo 'pagatatvāt,
pakāro mukhaḥ sarvadharmāṇāṃ paramārthanirdeśāt,
cakāro mukhaḥ sarvadharmāṇāṃ cyavanopapattyanupalabdhitvāt,
nakāro mukhaḥ sarvadharmāṇāṃ nāmāpagatatvāt... (Pañcaviṃśatisāhasrikā Prajñāpāramitā)

T08n0221_p0026b12(10)║須菩提!
T08n0221_p0026b13(03)║復有摩訶衍,所謂陀鄰尼目佉是。
T08n0221_p0026b14(07)║何等為陀鄰尼目佉?與字等、與言等,字所入門。
T08n0221_p0026b15(07)║何等為字門?一者,阿者謂諸法來入不見有起者。二者
T08n0221_p0026b16(00)║羅者垢貌於諸法無有塵。三者
T08n0221_p0026b17(04)║波者於諸法泥洹最第一教度。四者
T08n0221_p0026b18(06)║遮者於諸法不見有生死。五者
T08n0221_p0026b19(10)║那者於諸法字已訖字本性亦不得亦不失。

T08n0223_p0256a06(00)║「復次,須菩提!
T08n0223_p0256a07(06)║菩薩摩訶薩摩訶衍,所謂字等語等諸字入門。
T08n0223_p0256a08(04)║何等為字等語等諸字入門?字門,一切法初不生故。
T08n0223_p0256a09(00)║字門,一切法離垢故。字門,
T08n0223_p0256a10(04)║一切法第一義故。字門,一切法終不可得故,
T08n0223_p0256a11(02)║諸法不終不生故。字門,諸法離名,
T08n0223_p0256a12(04)║性相不得不失故。

oṃ a ra pa ca na dhiḥ

沒有留言: